सीधे मुख्य सामग्री पर जाएं

Subrahmanya Ashtakam in Sanskrit

॥ Sri Subrahmanya Ashtakam (Karavalamba Stotram) Lyrics ॥

॥ श्रीसुब्रह्मण्याष्टकम् अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रम् ॥
हे स्वामिनाथ! करुणाकर दीनबन्धो
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥

देवाधिदेवसुत देवगणाधिनाथ
देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥

नित्यान्नदाननिरताखिलरोगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श‍ृत्यागमप्रणववाच्यनिजस्वरूप
वल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥

क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-
चापादिशस्त्रपरिमण्डितदिव्यपाणे । var पाशादिशस्त्र
श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह var धृततुण्ड
वल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥

देवाधिदेवरथमण्डलमध्यवेऽद्य
देवेन्द्रपीठनकरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीशनाथ मम देहि करावलम्बम् ॥ ५ ॥

हारादिरत्नमणियुक्तकिरीटहार
केयूरकुण्डललसत्कवचाभिरामम् ।
हे वीर तारकजयामरवृन्दवन्द्य
वल्लीशनाथ मम देहि करावलम्बम् ॥ ६ ॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्तहरियुक्त परासनाथ
वल्लीशनाथ मम देहि करावलम्बम् ॥ ७ ॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या
वल्लीशनाथ मम देहि करावलम्बम् ॥ ८ ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥

॥ इति श्रीसुब्रह्मण्याष्टकं अथवा
श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Hanuman Chalisa Lyrics in Hindi

Hanuman Chalisa Lyrics in Hindi ॥ श्री हनुमान चालीसा ॥ ॥ दोहा॥ श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारि । बरनउँ रघुबर बिमल जसु जो दायकु फल चारि ॥ बुद्धिहीन तनु जानिके सुमिरौं पवन-कुमार । बल बुधि बिद्या देहु मोहिं हरहु कलेस बिकार ॥ ॥ चौपाई ॥ जय हनुमान ज्ञान गुन सागर । जय कपीस तिहुँ लोक उजागर ॥ राम दूत अतुलित बल धामा । अंजनि पुत्र पवनसुत नामा ॥ महाबीर बिक्रम बजरंगी । कुमति निवार सुमति के संगी ॥ कंचन बरन बिराज सुबेसा । कानन कुण्डल कुँचित केसा ॥४ हाथ बज्र अरु ध्वजा बिराजै । काँधे मूँज जनेउ साजै ॥ शंकर सुवन केसरी नंदन । तेज प्रताप महा जगवंदन ॥ बिद्यावान गुनी अति चातुर । राम काज करिबे को आतुर ॥ प्रभु चरित्र सुनिबे को रसिया । राम लखन सीता मन बसिया ॥८ सूक्ष्म रूप धरि सियहिं दिखावा । बिकट रूप धरि लंक जरावा ॥ भीम रूप धरि असुर सँहारे । रामचन्द्र के काज सँवारे ॥ लाय सजीवन लखन जियाए । श्री रघुबीर हरषि उर लाये ॥ रघुपति कीन्ही बहुत बड़ाई । तुम मम प्रिय भरतहि सम भाई ॥१२ सहस बदन तुम्हरो जस गावैं । अस कहि श्रीपति कण्ठ लगावैं ॥ सनकादिक ब्रह्मादि मुनीसा । नारद सारद सहित अहीसा ॥ जम कुबेर दिगपाल जहाँ ते...

Durga Chalisa Lyrics in Tamil | Sansaar Lyrics |

Durga Chali a Lyric ॥ Durga Chalisa Lyrics in Tamil ॥ ॥ ஶ்ரீ துர்கா சாலீஸா ॥ நமோ நமோ து³ர்கே³ ஸுக² கரனீ । நமோ நமோ அம்பே³ து³꞉க² ஹரனீ ॥ 1 ॥ நிரங்கார ஹை ஜ்யோதி தும்ஹாரீ । திஹூம்ˮ லோக பை²லீ உஜியாரீ ॥ 2 ॥ ஶஶி லலாட முக² மஹாவிஶாலா । நேத்ர லால ப்⁴ருகுடி விகராலா ॥ 3 ॥ ரூப மாது கோ அதி⁴க ஸுஹாவே । த³ரஶ கரத ஜன அதி ஸுக² பாவே ॥ 4 ॥ தும ஸம்ஸார ஶக்தி லய கீனா । பாலன ஹேது அன்ன த⁴ன தீ³னா ॥ 5 ॥ அன்னபூர்ணா ஹுயி ஜக³ பாலா । தும ஹீ ஆதி³ ஸுந்த³ரீ பா³லா ॥ 6 ॥ ப்ரலயகால ஸப³ நாஶன ஹாரீ । தும கௌ³ரீ ஶிவ ஶங்கர ப்யாரீ ॥ 7 ॥ ஶிவ யோகீ³ தும்ஹரே கு³ண கா³வேம் । ப்³ரஹ்மா விஷ்ணு தும்ஹேம் நித த்⁴யாவேம் ॥ 8 ॥ ரூப ஸரஸ்வதீ கா தும தா⁴ரா । தே³ ஸுபு³த்³தி⁴ ருஷி முனின உபா³ரா ॥ 9 ॥ த⁴ரா ரூப நரஸிம்ஹ கோ அம்பா³ । பரக³ட ப⁴யி பா²ட³ கே க²ம்பா³ ॥ 10 ॥ ரக்ஷா கர ப்ரஹ்லாத³ ப³சாயோ । ஹிரண்யாக்ஷ கோ ஸ்வர்க³ படா²யோ ॥ 11 ॥ லக்ஷ்மீ ரூப த⁴ரோ ஜக³ மாஹீம் । ஶ்ரீ நாராயண அங்க³ ஸமாஹீம் ॥ 12 ॥ க்ஷீரஸிந்து⁴ மேம் கரத விலாஸா । த³யாஸிந்து⁴ தீ³ஜை மன ஆஸா ॥ 13 ॥ ஹிங்க³லாஜ மேம் தும்ஹீம் ப⁴வானீ । மஹிமா அமித ந ஜாத ப³கா²னீ ॥ 14 ॥ மாதங்கீ³ தூ⁴மாவதி மாத...

Shiva Kalpataru Lyrics In Hindi

Pranamami Shivam Shiva Kalpataru Lyrics In Hindi प्रभु मीशा मनीषा माशेशा गुणम गुनाहीना महीषा गरभरणम राणा निर्जिता दुरजय दैत्यपुरम प्रणामामी शिवं शिव कल्पतरुम () गिरिराज सुतनविता वामातनुम: तनु नंदिता राजिता कोटि विभूम विधि विष्णु शिरोध्रुत पदयुगम प्रणामामी शिवं शिव कल्पतरुम () शशालंचिता रंजीथा संमुकुटम् कटि लंबिता सुंदरा कृतिपट्टम सुरशैव लिनेकृत पुताजातम: प्रणामामी शिवं शिव कल्पतरुम () नयनत्रय भूशिता ​​चारमुखम् मुख पद्म विनिंदिता कोटि विधुम विधु खंड विमन्दिता भालतातम: प्रणामामी शिवं शिव कल्पतरुम () वृषाराजा निकेतनमादिगुरुम गरलाशनामाजी विशनधरम: प्रमाधाधिप सेवक रंजनकम्: प्रणामामी शिवं शिव कल्पतरुम () मकरध्वज मठ मातंगहराम कारी चार्मगा नाग विबोधकराम: वरमर्गना शूल विशनधरम: प्रणामामी शिवं शिव कल्पतरुम () जगदुद्भवपालन नाशनाकारम: कृपा जयवपुनस्त्रण रूपा धर्म: प्रिया मानव साधु जनकगतििम प्रणामामी शिवं शिव कल्पतरुम () अनाथंगसुदीनांग बिभोविश्वनाथम पुनर्जन्ममा दुखत परित्राहि शंभो भजतोखिला दुखा समुहहरम प्रणामामी शिवं शिव कल्पतरुम () भजन विवरण भजन का नाम : प्रभु मीसा मनीसा (शिव कल्पतरु) - ...