सीधे मुख्य सामग्री पर जाएं

Bhuvaneshwari Shatanama Stotram Lyrics in Hindi

Bhuvaneshwari Shatanama Stotram Lyrics in Hindi

|| श्री भुवनेश्वरी शतनाम स्तोत्रम् हिंदी ||

कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ १ ॥

देव्युवाच
भुवनेशीमहाविद्यानाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥

ईश्वर उवाच
श‍ृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ ३ ॥

शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् ॥ ४ ॥

अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रस्य शक्तिरृषिः
गायत्री छन्दःभुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः ।

ॐ महामाया महाविद्या महाभोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ ५ ॥

वागीश्वरी योगरूपा योगिनीकोटिसेविता ।
जया च विजया चैव कौमारी सर्वमङ्गला ॥ ६ ॥

हिङ्गुला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ ७ ॥

वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता ।
वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥ ८ ॥

डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ ९ ॥

भूचरी खेचरी माया मातङ्गी भुवनेश्वरी ।
कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी ॥ १० ॥

उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इन्द्राणी ब्रह्म चाण्डाली चण्डिका वायुवल्लभा ॥ ११ ॥

सर्वधातुमयीमूर्तिर्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥ १२ ॥

नर्मदा मोक्षदा चैव धर्मकामार्थदायिनी ।
गायत्री चाथ सावित्री त्रिसन्ध्या तीर्थगामिनी ॥ १३ ॥

अष्टमी नवमी चैव दशम्येकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥ १४ ॥

सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥ १५ ॥

लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्तिरगाधा धृतकुण्डला ॥ १६ ॥

क्षत्ररूपा क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ता व्यक्तलोका च शम्भुरूपा मनस्विनी ॥ १७ ॥

मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा ।
दैत्यहा चैव वाराही सर्वशास्त्रमयी शुभा ॥ १८ ॥

य इदं पठते भक्त्या श‍ृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥ १९ ॥

मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥ २० ॥

वैश्यस्तु धनवान्भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्याञ्च चतुर्दश्यां नवम्यां चैकचेतसः ॥ २१ ॥

ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥ २२ ॥

ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ॥

शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् ॥ २३ ॥

इति श्रीरुद्रयामले देवीशङ्करसंवादे भुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Hanuman Chalisa Lyrics in Hindi

Hanuman Chalisa Lyrics in Hindi ॥ श्री हनुमान चालीसा ॥ ॥ दोहा॥ श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारि । बरनउँ रघुबर बिमल जसु जो दायकु फल चारि ॥ बुद्धिहीन तनु जानिके सुमिरौं पवन-कुमार । बल बुधि बिद्या देहु मोहिं हरहु कलेस बिकार ॥ ॥ चौपाई ॥ जय हनुमान ज्ञान गुन सागर । जय कपीस तिहुँ लोक उजागर ॥ राम दूत अतुलित बल धामा । अंजनि पुत्र पवनसुत नामा ॥ महाबीर बिक्रम बजरंगी । कुमति निवार सुमति के संगी ॥ कंचन बरन बिराज सुबेसा । कानन कुण्डल कुँचित केसा ॥४ हाथ बज्र अरु ध्वजा बिराजै । काँधे मूँज जनेउ साजै ॥ शंकर सुवन केसरी नंदन । तेज प्रताप महा जगवंदन ॥ बिद्यावान गुनी अति चातुर । राम काज करिबे को आतुर ॥ प्रभु चरित्र सुनिबे को रसिया । राम लखन सीता मन बसिया ॥८ सूक्ष्म रूप धरि सियहिं दिखावा । बिकट रूप धरि लंक जरावा ॥ भीम रूप धरि असुर सँहारे । रामचन्द्र के काज सँवारे ॥ लाय सजीवन लखन जियाए । श्री रघुबीर हरषि उर लाये ॥ रघुपति कीन्ही बहुत बड़ाई । तुम मम प्रिय भरतहि सम भाई ॥१२ सहस बदन तुम्हरो जस गावैं । अस कहि श्रीपति कण्ठ लगावैं ॥ सनकादिक ब्रह्मादि मुनीसा । नारद सारद सहित अहीसा ॥ जम कुबेर दिगपाल जहाँ ते...

Durga Chalisa Lyrics in Tamil | Sansaar Lyrics |

Durga Chali a Lyric ॥ Durga Chalisa Lyrics in Tamil ॥ ॥ ஶ்ரீ துர்கா சாலீஸா ॥ நமோ நமோ து³ர்கே³ ஸுக² கரனீ । நமோ நமோ அம்பே³ து³꞉க² ஹரனீ ॥ 1 ॥ நிரங்கார ஹை ஜ்யோதி தும்ஹாரீ । திஹூம்ˮ லோக பை²லீ உஜியாரீ ॥ 2 ॥ ஶஶி லலாட முக² மஹாவிஶாலா । நேத்ர லால ப்⁴ருகுடி விகராலா ॥ 3 ॥ ரூப மாது கோ அதி⁴க ஸுஹாவே । த³ரஶ கரத ஜன அதி ஸுக² பாவே ॥ 4 ॥ தும ஸம்ஸார ஶக்தி லய கீனா । பாலன ஹேது அன்ன த⁴ன தீ³னா ॥ 5 ॥ அன்னபூர்ணா ஹுயி ஜக³ பாலா । தும ஹீ ஆதி³ ஸுந்த³ரீ பா³லா ॥ 6 ॥ ப்ரலயகால ஸப³ நாஶன ஹாரீ । தும கௌ³ரீ ஶிவ ஶங்கர ப்யாரீ ॥ 7 ॥ ஶிவ யோகீ³ தும்ஹரே கு³ண கா³வேம் । ப்³ரஹ்மா விஷ்ணு தும்ஹேம் நித த்⁴யாவேம் ॥ 8 ॥ ரூப ஸரஸ்வதீ கா தும தா⁴ரா । தே³ ஸுபு³த்³தி⁴ ருஷி முனின உபா³ரா ॥ 9 ॥ த⁴ரா ரூப நரஸிம்ஹ கோ அம்பா³ । பரக³ட ப⁴யி பா²ட³ கே க²ம்பா³ ॥ 10 ॥ ரக்ஷா கர ப்ரஹ்லாத³ ப³சாயோ । ஹிரண்யாக்ஷ கோ ஸ்வர்க³ படா²யோ ॥ 11 ॥ லக்ஷ்மீ ரூப த⁴ரோ ஜக³ மாஹீம் । ஶ்ரீ நாராயண அங்க³ ஸமாஹீம் ॥ 12 ॥ க்ஷீரஸிந்து⁴ மேம் கரத விலாஸா । த³யாஸிந்து⁴ தீ³ஜை மன ஆஸா ॥ 13 ॥ ஹிங்க³லாஜ மேம் தும்ஹீம் ப⁴வானீ । மஹிமா அமித ந ஜாத ப³கா²னீ ॥ 14 ॥ மாதங்கீ³ தூ⁴மாவதி மாத...

Shiv Chalisa Lyrics in Punjabi

  Shiv Chalisa Lyrics in Punjabi ਸ਼ਿਵ ਚਾਲੀਸਾ || ਦੋਹਾ || ਜਯ ਗਣੇਸ਼ ਗਿਰਿਜਾਸੁਵਨ ਮਂਗਲ ਮੂਲ ਸੁਜਾਨ । ਕਹਤ ਅਯੋਧ੍ਯਾਦਾਸ ਤੁਮ ਦੇਉ ਅਭਯ ਵਰਦਾਨ ॥ ਜਯ ਗਿਰਿਜਾਪਤਿ ਦੀਨਦਯਾਲਾ ।  ਸਦਾ ਕਰਤ ਸਨ੍ਤਨ ਪ੍ਰਤਿਪਾਲਾ ॥ ਭਾਲ ਚਨ੍ਦ੍ਰਮਾ ਸੋਹਤ ਨੀਕੇ ।  ਕਾਨਨ ਕੁਣ੍ਡਲ ਨਾਗ ਫਨੀ ਕੇ ॥ ਅਂਗ ਗੌਰ ਸ਼ਿਰ ਗਂਗ ਬਹਾਯੇ ।  ਮੁਣ੍ਡਮਾਲ ਤਨ ਕ੍ਸ਼ਾਰ ਲਗਾਯੇ ॥ ਵਸ੍ਤ੍ਰ ਖਾਲ ਬਾਘਮ੍ਬਰ ਸੋਹੇ ।  ਛਵਿ ਕੋ ਦੇਖਿ ਨਾਗ ਮਨ ਮੋਹੇ ॥ ਮੈਨਾ ਮਾਤੁ ਕਿ ਹਵੇ ਦੁਲਾਰੀ ।  ਵਾਮ ਅਂਗ ਸੋਹਤ ਛਵਿ ਨ੍ਯਾਰੀ ॥ ਕਰ ਤ੍ਰਿਸ਼ੂਲ ਸੋਹਤ ਛਵਿ ਭਾਰੀ ।  ਕਰਤ ਸਦਾ ਸ਼ਤ੍ਰੁਨ ਕ੍ਸ਼ਯਕਾਰੀ ॥ ਨਂਦੀ ਗਣੇਸ਼ ਸੋਹੈਂ ਤਹਂ ਕੈਸੇ ।  ਸਾਗਰ ਮਧ੍ਯ ਕਮਲ ਹੈਂ ਜੈਸੇ ॥ ਕਾਰ੍ਤਿਕ ਸ਼੍ਯਾਮ ਔਰ ਗਣਰਾਊ ।  ਯਾ ਛਵਿ ਕੌ ਕਹਿ ਜਾਤ ਨ ਕਾਊ ॥ ਦੇਵਨ ਜਬਹੀਂ ਜਾਯ ਪੁਕਾਰਾ ।  ਤਬਹਿਂ ਦੁਖ ਪ੍ਰਭੁ ਆਪ ਨਿਵਾਰਾ ॥ ਕਿਯਾ ਉਪਦ੍ਰਵ ਤਾਰਕ ਭਾਰੀ ।  ਦੇਵਨ ਸਬ ਮਿਲਿ ਤੁਮਹਿਂ ਜੁਹਾਰੀ ॥ ਤੁਰਤ ਸ਼ਡਾਨਨ ਆਪ ਪਠਾਯੌ ।  ਲਵ ਨਿਮੇਸ਼ ਮਹਂ ਮਾਰਿ ਗਿਰਾਯੌ ॥ ਆਪ ਜਲਂਧਰ ਅਸੁਰ ਸਂਹਾਰਾ ।  ਸੁਯਸ਼ ਤੁਮ੍ਹਾਰ ਵਿਦਿਤ ਸਂਸਾਰਾ ॥ ਤ੍ਰਿਪੁਰਾਸੁਰ ਸਨ ਯੁਦ੍ਧ ਮਚਾਈ ।  ਤਬਹਿਂ ਕਪਾ ਕਰ ਲੀਨ ਬਚਾਈ ॥ ਕਿਯਾ ਤਪਹਿਂ ਭਾਗੀਰਥ ਭਾਰੀ ।  ਪੁਰਬ ਪ੍ਰਤਿਜ੍ਞਾ ਤਾਸੁ ਪੁਰਾਰੀ ॥ ਦਾਨਿਨ ਮਹਂ ਤੁਮ ਸਮ ਕੋਉ ਨਾਹੀਂ ।  ਸੇਵਕ ਸ੍ਤੁਤਿ ਕਰਤ ਸਦਾਹੀਂ ॥ ਵੇਦ ਮ...